A 425-10 Vaiṣṇavapraśna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 425/10
Title: Vaiṣṇavapraśna
Dimensions: 39 x 10.3 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1007
Remarks:


Reel No. A 425-10 Inventory No. 84443

Title Vaiṣṇavapraśna

Remarks an alternative title is Vaiṣṇavaśāstra

Author Nārāyaṇadāsasiddha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 10.3 x 33.1 cm

Folios 62

Lines per Folio 7

Foliation figures on the both margin, in the upper left-hand under the abbreviation vai. pra. and in teh lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 4/1007

Manuscript Features

paṃjikā amukaṃ kāryaṃ kadā rājyalābha pra 2 jayaprājaya 9 ... etc.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

nārāyaṇaṃ paramapūruṣam ādidevaṃ

jyotirmayaṃ śubhakaraṃ ca carācareśam

śāntaṃ praṇamya śirasā dvijapuṃgavā(2)nāṃ.

praśnārṇavaplavam ahaṃ prakaromi śāstram 1

śrībrahmadāśanayajātanayaḥ suvidvān

śrīmān gusāi nṛpatir (!) yadunāthabhaktaḥ (3) ||

vārāhatājikamukundamataṃ samīkṣya

nārāyaṇaḥ paramaśāstram idaṃ cakāra 2 (fol. 1v1–3)

End

jaya (!) jayati viṣṇor bhaktadhūryaḥ kriyāvān

praśamitabhavabhītir brahmadāsātmajo yam

nikhilakaluṣa(2)haṃtrī mohadātrī ca yasya

sphurati rucikaroktiḥ siddh⟪i⟫nārāyaṇasya 62

śrīsiddhanārāyaṇadāsagraṃthaṃ

ye vaidyakaṃ vāp ya(3)tha jyotiṣaṃ vā

vilokayiṣyaṃti nṛpāṃgaṇe te

pūjyā bhaviṣyaṃti harir jagāda 63

harijīdattam āśīrvādaślokaṣaṭkaṃ (4) siddhaye stu (fol. 62r1–4)

Colophon

iti śrī brahmadāsaputraśrīnārāyaṇadāsasiddhaviracite vaiṣṇavaśāstre paṃcadaśo dhyāyaḥ 15 śubhaṃ (fol. 62r4)

Microfilm Details

Reel No. A 425/10

Date of Filming 02-10-1972

Exposures 67

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 6v–7r, 12v–13r

Catalogued by MS

Date 22-09-2006

Bibliography